Declension table of ?aṭṭālikā

Deva

FeminineSingularDualPlural
Nominativeaṭṭālikā aṭṭālike aṭṭālikāḥ
Vocativeaṭṭālike aṭṭālike aṭṭālikāḥ
Accusativeaṭṭālikām aṭṭālike aṭṭālikāḥ
Instrumentalaṭṭālikayā aṭṭālikābhyām aṭṭālikābhiḥ
Dativeaṭṭālikāyai aṭṭālikābhyām aṭṭālikābhyaḥ
Ablativeaṭṭālikāyāḥ aṭṭālikābhyām aṭṭālikābhyaḥ
Genitiveaṭṭālikāyāḥ aṭṭālikayoḥ aṭṭālikānām
Locativeaṭṭālikāyām aṭṭālikayoḥ aṭṭālikāsu

Adverb -aṭṭālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria