Declension table of ?aṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeaṣiṣyamāṇam aṣiṣyamāṇe aṣiṣyamāṇāni
Vocativeaṣiṣyamāṇa aṣiṣyamāṇe aṣiṣyamāṇāni
Accusativeaṣiṣyamāṇam aṣiṣyamāṇe aṣiṣyamāṇāni
Instrumentalaṣiṣyamāṇena aṣiṣyamāṇābhyām aṣiṣyamāṇaiḥ
Dativeaṣiṣyamāṇāya aṣiṣyamāṇābhyām aṣiṣyamāṇebhyaḥ
Ablativeaṣiṣyamāṇāt aṣiṣyamāṇābhyām aṣiṣyamāṇebhyaḥ
Genitiveaṣiṣyamāṇasya aṣiṣyamāṇayoḥ aṣiṣyamāṇānām
Locativeaṣiṣyamāṇe aṣiṣyamāṇayoḥ aṣiṣyamāṇeṣu

Compound aṣiṣyamāṇa -

Adverb -aṣiṣyamāṇam -aṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria