सुबन्तावली ?अषत्

Roma

पुमान्एकद्विबहु
प्रथमाअषन् अषन्तौ अषन्तः
सम्बोधनम्अषन् अषन्तौ अषन्तः
द्वितीयाअषन्तम् अषन्तौ अषतः
तृतीयाअषता अषद्भ्याम् अषद्भिः
चतुर्थीअषते अषद्भ्याम् अषद्भ्यः
पञ्चमीअषतः अषद्भ्याम् अषद्भ्यः
षष्ठीअषतः अषतोः अषताम्
सप्तमीअषति अषतोः अषत्सु

समास अषत्

अव्यय ॰अषन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria