Declension table of ?aṣantī

Deva

FeminineSingularDualPlural
Nominativeaṣantī aṣantyau aṣantyaḥ
Vocativeaṣanti aṣantyau aṣantyaḥ
Accusativeaṣantīm aṣantyau aṣantīḥ
Instrumentalaṣantyā aṣantībhyām aṣantībhiḥ
Dativeaṣantyai aṣantībhyām aṣantībhyaḥ
Ablativeaṣantyāḥ aṣantībhyām aṣantībhyaḥ
Genitiveaṣantyāḥ aṣantyoḥ aṣantīnām
Locativeaṣantyām aṣantyoḥ aṣantīṣu

Compound aṣanti - aṣantī -

Adverb -aṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria