सुबन्तावली ?अषाढक

Roma

पुमान्एकद्विबहु
प्रथमाअषाढकः अषाढकौ अषाढकाः
सम्बोधनम्अषाढक अषाढकौ अषाढकाः
द्वितीयाअषाढकम् अषाढकौ अषाढकान्
तृतीयाअषाढकेन अषाढकाभ्याम् अषाढकैः अषाढकेभिः
चतुर्थीअषाढकाय अषाढकाभ्याम् अषाढकेभ्यः
पञ्चमीअषाढकात् अषाढकाभ्याम् अषाढकेभ्यः
षष्ठीअषाढकस्य अषाढकयोः अषाढकानाम्
सप्तमीअषाढके अषाढकयोः अषाढकेषु

समास अषाढक

अव्यय ॰अषाढकम् ॰अषाढकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria