Declension table of aṣāḍha

Deva

NeuterSingularDualPlural
Nominativeaṣāḍham aṣāḍhe aṣāḍhāni
Vocativeaṣāḍha aṣāḍhe aṣāḍhāni
Accusativeaṣāḍham aṣāḍhe aṣāḍhāni
Instrumentalaṣāḍhena aṣāḍhābhyām aṣāḍhaiḥ
Dativeaṣāḍhāya aṣāḍhābhyām aṣāḍhebhyaḥ
Ablativeaṣāḍhāt aṣāḍhābhyām aṣāḍhebhyaḥ
Genitiveaṣāḍhasya aṣāḍhayoḥ aṣāḍhānām
Locativeaṣāḍhe aṣāḍhayoḥ aṣāḍheṣu

Compound aṣāḍha -

Adverb -aṣāḍham -aṣāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria