Declension table of aṣāḍha

Deva

MasculineSingularDualPlural
Nominativeaṣāḍhaḥ aṣāḍhau aṣāḍhāḥ
Vocativeaṣāḍha aṣāḍhau aṣāḍhāḥ
Accusativeaṣāḍham aṣāḍhau aṣāḍhān
Instrumentalaṣāḍhena aṣāḍhābhyām aṣāḍhaiḥ aṣāḍhebhiḥ
Dativeaṣāḍhāya aṣāḍhābhyām aṣāḍhebhyaḥ
Ablativeaṣāḍhāt aṣāḍhābhyām aṣāḍhebhyaḥ
Genitiveaṣāḍhasya aṣāḍhayoḥ aṣāḍhānām
Locativeaṣāḍhe aṣāḍhayoḥ aṣāḍheṣu

Compound aṣāḍha -

Adverb -aṣāḍham -aṣāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria