सुबन्तावली ?अषडक्षीण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअषडक्षीणम् अषडक्षीणे अषडक्षीणानि
सम्बोधनम्अषडक्षीण अषडक्षीणे अषडक्षीणानि
द्वितीयाअषडक्षीणम् अषडक्षीणे अषडक्षीणानि
तृतीयाअषडक्षीणेन अषडक्षीणाभ्याम् अषडक्षीणैः
चतुर्थीअषडक्षीणाय अषडक्षीणाभ्याम् अषडक्षीणेभ्यः
पञ्चमीअषडक्षीणात् अषडक्षीणाभ्याम् अषडक्षीणेभ्यः
षष्ठीअषडक्षीणस्य अषडक्षीणयोः अषडक्षीणानाम्
सप्तमीअषडक्षीणे अषडक्षीणयोः अषडक्षीणेषु

समास अषडक्षीण

अव्यय ॰अषडक्षीणम् ॰अषडक्षीणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria