Declension table of aṣṭrāvinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭrāvi | aṣṭrāviṇī | aṣṭrāvīṇi |
Vocative | aṣṭrāvin aṣṭrāvi | aṣṭrāviṇī | aṣṭrāvīṇi |
Accusative | aṣṭrāvi | aṣṭrāviṇī | aṣṭrāvīṇi |
Instrumental | aṣṭrāviṇā | aṣṭrāvibhyām | aṣṭrāvibhiḥ |
Dative | aṣṭrāviṇe | aṣṭrāvibhyām | aṣṭrāvibhyaḥ |
Ablative | aṣṭrāviṇaḥ | aṣṭrāvibhyām | aṣṭrāvibhyaḥ |
Genitive | aṣṭrāviṇaḥ | aṣṭrāviṇoḥ | aṣṭrāviṇām |
Locative | aṣṭrāviṇi | aṣṭrāviṇoḥ | aṣṭrāviṣu |