Declension table of aṣṭottaraśata

Deva

NeuterSingularDualPlural
Nominativeaṣṭottaraśatam aṣṭottaraśate aṣṭottaraśatāni
Vocativeaṣṭottaraśata aṣṭottaraśate aṣṭottaraśatāni
Accusativeaṣṭottaraśatam aṣṭottaraśate aṣṭottaraśatāni
Instrumentalaṣṭottaraśatena aṣṭottaraśatābhyām aṣṭottaraśataiḥ
Dativeaṣṭottaraśatāya aṣṭottaraśatābhyām aṣṭottaraśatebhyaḥ
Ablativeaṣṭottaraśatāt aṣṭottaraśatābhyām aṣṭottaraśatebhyaḥ
Genitiveaṣṭottaraśatasya aṣṭottaraśatayoḥ aṣṭottaraśatānām
Locativeaṣṭottaraśate aṣṭottaraśatayoḥ aṣṭottaraśateṣu

Compound aṣṭottaraśata -

Adverb -aṣṭottaraśatam -aṣṭottaraśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria