Declension table of aṣṭhīvat

Deva

MasculineSingularDualPlural
Nominativeaṣṭhīvān aṣṭhīvantau aṣṭhīvantaḥ
Vocativeaṣṭhīvan aṣṭhīvantau aṣṭhīvantaḥ
Accusativeaṣṭhīvantam aṣṭhīvantau aṣṭhīvataḥ
Instrumentalaṣṭhīvatā aṣṭhīvadbhyām aṣṭhīvadbhiḥ
Dativeaṣṭhīvate aṣṭhīvadbhyām aṣṭhīvadbhyaḥ
Ablativeaṣṭhīvataḥ aṣṭhīvadbhyām aṣṭhīvadbhyaḥ
Genitiveaṣṭhīvataḥ aṣṭhīvatoḥ aṣṭhīvatām
Locativeaṣṭhīvati aṣṭhīvatoḥ aṣṭhīvatsu

Compound aṣṭhīvat -

Adverb -aṣṭhīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria