सुबन्तावली ?अष्ठीवद्दघ्नी

Roma

स्त्रीएकद्विबहु
प्रथमाअष्ठीवद्दघ्नी अष्ठीवद्दघ्न्यौ अष्ठीवद्दघ्न्यः
सम्बोधनम्अष्ठीवद्दघ्नि अष्ठीवद्दघ्न्यौ अष्ठीवद्दघ्न्यः
द्वितीयाअष्ठीवद्दघ्नीम् अष्ठीवद्दघ्न्यौ अष्ठीवद्दघ्नीः
तृतीयाअष्ठीवद्दघ्न्या अष्ठीवद्दघ्नीभ्याम् अष्ठीवद्दघ्नीभिः
चतुर्थीअष्ठीवद्दघ्न्यै अष्ठीवद्दघ्नीभ्याम् अष्ठीवद्दघ्नीभ्यः
पञ्चमीअष्ठीवद्दघ्न्याः अष्ठीवद्दघ्नीभ्याम् अष्ठीवद्दघ्नीभ्यः
षष्ठीअष्ठीवद्दघ्न्याः अष्ठीवद्दघ्न्योः अष्ठीवद्दघ्नीनाम्
सप्तमीअष्ठीवद्दघ्न्याम् अष्ठीवद्दघ्न्योः अष्ठीवद्दघ्नीषु

समास अष्ठीवद्दघ्नि अष्ठीवद्दघ्नी

अव्यय ॰अष्ठीवद्दघ्नि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria