Declension table of ?aṣṭhīvaddaghnī

Deva

FeminineSingularDualPlural
Nominativeaṣṭhīvaddaghnī aṣṭhīvaddaghnyau aṣṭhīvaddaghnyaḥ
Vocativeaṣṭhīvaddaghni aṣṭhīvaddaghnyau aṣṭhīvaddaghnyaḥ
Accusativeaṣṭhīvaddaghnīm aṣṭhīvaddaghnyau aṣṭhīvaddaghnīḥ
Instrumentalaṣṭhīvaddaghnyā aṣṭhīvaddaghnībhyām aṣṭhīvaddaghnībhiḥ
Dativeaṣṭhīvaddaghnyai aṣṭhīvaddaghnībhyām aṣṭhīvaddaghnībhyaḥ
Ablativeaṣṭhīvaddaghnyāḥ aṣṭhīvaddaghnībhyām aṣṭhīvaddaghnībhyaḥ
Genitiveaṣṭhīvaddaghnyāḥ aṣṭhīvaddaghnyoḥ aṣṭhīvaddaghnīnām
Locativeaṣṭhīvaddaghnyām aṣṭhīvaddaghnyoḥ aṣṭhīvaddaghnīṣu

Compound aṣṭhīvaddaghni - aṣṭhīvaddaghnī -

Adverb -aṣṭhīvaddaghni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria