Declension table of aṣṭhīvaddaghna

Deva

NeuterSingularDualPlural
Nominativeaṣṭhīvaddaghnam aṣṭhīvaddaghne aṣṭhīvaddaghnāni
Vocativeaṣṭhīvaddaghna aṣṭhīvaddaghne aṣṭhīvaddaghnāni
Accusativeaṣṭhīvaddaghnam aṣṭhīvaddaghne aṣṭhīvaddaghnāni
Instrumentalaṣṭhīvaddaghnena aṣṭhīvaddaghnābhyām aṣṭhīvaddaghnaiḥ
Dativeaṣṭhīvaddaghnāya aṣṭhīvaddaghnābhyām aṣṭhīvaddaghnebhyaḥ
Ablativeaṣṭhīvaddaghnāt aṣṭhīvaddaghnābhyām aṣṭhīvaddaghnebhyaḥ
Genitiveaṣṭhīvaddaghnasya aṣṭhīvaddaghnayoḥ aṣṭhīvaddaghnānām
Locativeaṣṭhīvaddaghne aṣṭhīvaddaghnayoḥ aṣṭhīvaddaghneṣu

Compound aṣṭhīvaddaghna -

Adverb -aṣṭhīvaddaghnam -aṣṭhīvaddaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria