Declension table of ?aṣṭhīla

Deva

NeuterSingularDualPlural
Nominativeaṣṭhīlam aṣṭhīle aṣṭhīlāni
Vocativeaṣṭhīla aṣṭhīle aṣṭhīlāni
Accusativeaṣṭhīlam aṣṭhīle aṣṭhīlāni
Instrumentalaṣṭhīlena aṣṭhīlābhyām aṣṭhīlaiḥ
Dativeaṣṭhīlāya aṣṭhīlābhyām aṣṭhīlebhyaḥ
Ablativeaṣṭhīlāt aṣṭhīlābhyām aṣṭhīlebhyaḥ
Genitiveaṣṭhīlasya aṣṭhīlayoḥ aṣṭhīlānām
Locativeaṣṭhīle aṣṭhīlayoḥ aṣṭhīleṣu

Compound aṣṭhīla -

Adverb -aṣṭhīlam -aṣṭhīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria