Declension table of ?aṣṭhi

Deva

FeminineSingularDualPlural
Nominativeaṣṭhiḥ aṣṭhī aṣṭhayaḥ
Vocativeaṣṭhe aṣṭhī aṣṭhayaḥ
Accusativeaṣṭhim aṣṭhī aṣṭhīḥ
Instrumentalaṣṭhyā aṣṭhibhyām aṣṭhibhiḥ
Dativeaṣṭhyai aṣṭhaye aṣṭhibhyām aṣṭhibhyaḥ
Ablativeaṣṭhyāḥ aṣṭheḥ aṣṭhibhyām aṣṭhibhyaḥ
Genitiveaṣṭhyāḥ aṣṭheḥ aṣṭhyoḥ aṣṭhīnām
Locativeaṣṭhyām aṣṭhau aṣṭhyoḥ aṣṭhiṣu

Compound aṣṭhi -

Adverb -aṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria