सुबन्तावली ?अष्टशती

Roma

स्त्रीएकद्विबहु
प्रथमाअष्टशती अष्टशत्यौ अष्टशत्यः
सम्बोधनम्अष्टशति अष्टशत्यौ अष्टशत्यः
द्वितीयाअष्टशतीम् अष्टशत्यौ अष्टशतीः
तृतीयाअष्टशत्या अष्टशतीभ्याम् अष्टशतीभिः
चतुर्थीअष्टशत्यै अष्टशतीभ्याम् अष्टशतीभ्यः
पञ्चमीअष्टशत्याः अष्टशतीभ्याम् अष्टशतीभ्यः
षष्ठीअष्टशत्याः अष्टशत्योः अष्टशतीनाम्
सप्तमीअष्टशत्याम् अष्टशत्योः अष्टशतीषु

समास अष्टशति अष्टशती

अव्यय ॰अष्टशति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria