Declension table of aṣṭaśata

Deva

NeuterSingularDualPlural
Nominativeaṣṭaśatam aṣṭaśate aṣṭaśatāni
Vocativeaṣṭaśata aṣṭaśate aṣṭaśatāni
Accusativeaṣṭaśatam aṣṭaśate aṣṭaśatāni
Instrumentalaṣṭaśatena aṣṭaśatābhyām aṣṭaśataiḥ
Dativeaṣṭaśatāya aṣṭaśatābhyām aṣṭaśatebhyaḥ
Ablativeaṣṭaśatāt aṣṭaśatābhyām aṣṭaśatebhyaḥ
Genitiveaṣṭaśatasya aṣṭaśatayoḥ aṣṭaśatānām
Locativeaṣṭaśate aṣṭaśatayoḥ aṣṭaśateṣu

Compound aṣṭaśata -

Adverb -aṣṭaśatam -aṣṭaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria