Declension table of aṣṭavivāha

Deva

MasculineSingularDualPlural
Nominativeaṣṭavivāhaḥ aṣṭavivāhau aṣṭavivāhāḥ
Vocativeaṣṭavivāha aṣṭavivāhau aṣṭavivāhāḥ
Accusativeaṣṭavivāham aṣṭavivāhau aṣṭavivāhān
Instrumentalaṣṭavivāhena aṣṭavivāhābhyām aṣṭavivāhaiḥ aṣṭavivāhebhiḥ
Dativeaṣṭavivāhāya aṣṭavivāhābhyām aṣṭavivāhebhyaḥ
Ablativeaṣṭavivāhāt aṣṭavivāhābhyām aṣṭavivāhebhyaḥ
Genitiveaṣṭavivāhasya aṣṭavivāhayoḥ aṣṭavivāhānām
Locativeaṣṭavivāhe aṣṭavivāhayoḥ aṣṭavivāheṣu

Compound aṣṭavivāha -

Adverb -aṣṭavivāham -aṣṭavivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria