Declension table of ?aṣṭavikalpa

Deva

NeuterSingularDualPlural
Nominativeaṣṭavikalpam aṣṭavikalpe aṣṭavikalpāni
Vocativeaṣṭavikalpa aṣṭavikalpe aṣṭavikalpāni
Accusativeaṣṭavikalpam aṣṭavikalpe aṣṭavikalpāni
Instrumentalaṣṭavikalpena aṣṭavikalpābhyām aṣṭavikalpaiḥ
Dativeaṣṭavikalpāya aṣṭavikalpābhyām aṣṭavikalpebhyaḥ
Ablativeaṣṭavikalpāt aṣṭavikalpābhyām aṣṭavikalpebhyaḥ
Genitiveaṣṭavikalpasya aṣṭavikalpayoḥ aṣṭavikalpānām
Locativeaṣṭavikalpe aṣṭavikalpayoḥ aṣṭavikalpeṣu

Compound aṣṭavikalpa -

Adverb -aṣṭavikalpam -aṣṭavikalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria