Declension table of aṣṭavikṛti

Deva

FeminineSingularDualPlural
Nominativeaṣṭavikṛtiḥ aṣṭavikṛtī aṣṭavikṛtayaḥ
Vocativeaṣṭavikṛte aṣṭavikṛtī aṣṭavikṛtayaḥ
Accusativeaṣṭavikṛtim aṣṭavikṛtī aṣṭavikṛtīḥ
Instrumentalaṣṭavikṛtyā aṣṭavikṛtibhyām aṣṭavikṛtibhiḥ
Dativeaṣṭavikṛtyai aṣṭavikṛtaye aṣṭavikṛtibhyām aṣṭavikṛtibhyaḥ
Ablativeaṣṭavikṛtyāḥ aṣṭavikṛteḥ aṣṭavikṛtibhyām aṣṭavikṛtibhyaḥ
Genitiveaṣṭavikṛtyāḥ aṣṭavikṛteḥ aṣṭavikṛtyoḥ aṣṭavikṛtīnām
Locativeaṣṭavikṛtyām aṣṭavikṛtau aṣṭavikṛtyoḥ aṣṭavikṛtiṣu

Compound aṣṭavikṛti -

Adverb -aṣṭavikṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria