Declension table of aṣṭavidha

Deva

NeuterSingularDualPlural
Nominativeaṣṭavidham aṣṭavidhe aṣṭavidhāni
Vocativeaṣṭavidha aṣṭavidhe aṣṭavidhāni
Accusativeaṣṭavidham aṣṭavidhe aṣṭavidhāni
Instrumentalaṣṭavidhena aṣṭavidhābhyām aṣṭavidhaiḥ
Dativeaṣṭavidhāya aṣṭavidhābhyām aṣṭavidhebhyaḥ
Ablativeaṣṭavidhāt aṣṭavidhābhyām aṣṭavidhebhyaḥ
Genitiveaṣṭavidhasya aṣṭavidhayoḥ aṣṭavidhānām
Locativeaṣṭavidhe aṣṭavidhayoḥ aṣṭavidheṣu

Compound aṣṭavidha -

Adverb -aṣṭavidham -aṣṭavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria