Declension table of aṣṭavasu

Deva

MasculineSingularDualPlural
Nominativeaṣṭavasuḥ aṣṭavasū aṣṭavasavaḥ
Vocativeaṣṭavaso aṣṭavasū aṣṭavasavaḥ
Accusativeaṣṭavasum aṣṭavasū aṣṭavasūn
Instrumentalaṣṭavasunā aṣṭavasubhyām aṣṭavasubhiḥ
Dativeaṣṭavasave aṣṭavasubhyām aṣṭavasubhyaḥ
Ablativeaṣṭavasoḥ aṣṭavasubhyām aṣṭavasubhyaḥ
Genitiveaṣṭavasoḥ aṣṭavasvoḥ aṣṭavasūnām
Locativeaṣṭavasau aṣṭavasvoḥ aṣṭavasuṣu

Compound aṣṭavasu -

Adverb -aṣṭavasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria