Declension table of ?aṣṭavargā

Deva

FeminineSingularDualPlural
Nominativeaṣṭavargā aṣṭavarge aṣṭavargāḥ
Vocativeaṣṭavarge aṣṭavarge aṣṭavargāḥ
Accusativeaṣṭavargām aṣṭavarge aṣṭavargāḥ
Instrumentalaṣṭavargayā aṣṭavargābhyām aṣṭavargābhiḥ
Dativeaṣṭavargāyai aṣṭavargābhyām aṣṭavargābhyaḥ
Ablativeaṣṭavargāyāḥ aṣṭavargābhyām aṣṭavargābhyaḥ
Genitiveaṣṭavargāyāḥ aṣṭavargayoḥ aṣṭavargāṇām
Locativeaṣṭavargāyām aṣṭavargayoḥ aṣṭavargāsu

Adverb -aṣṭavargam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria