Declension table of ?aṣṭavarga

Deva

MasculineSingularDualPlural
Nominativeaṣṭavargaḥ aṣṭavargau aṣṭavargāḥ
Vocativeaṣṭavarga aṣṭavargau aṣṭavargāḥ
Accusativeaṣṭavargam aṣṭavargau aṣṭavargān
Instrumentalaṣṭavargeṇa aṣṭavargābhyām aṣṭavargaiḥ aṣṭavargebhiḥ
Dativeaṣṭavargāya aṣṭavargābhyām aṣṭavargebhyaḥ
Ablativeaṣṭavargāt aṣṭavargābhyām aṣṭavargebhyaḥ
Genitiveaṣṭavargasya aṣṭavargayoḥ aṣṭavargāṇām
Locativeaṣṭavarge aṣṭavargayoḥ aṣṭavargeṣu

Compound aṣṭavarga -

Adverb -aṣṭavargam -aṣṭavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria