Declension table of ?aṣṭavarṣa

Deva

MasculineSingularDualPlural
Nominativeaṣṭavarṣaḥ aṣṭavarṣau aṣṭavarṣāḥ
Vocativeaṣṭavarṣa aṣṭavarṣau aṣṭavarṣāḥ
Accusativeaṣṭavarṣam aṣṭavarṣau aṣṭavarṣān
Instrumentalaṣṭavarṣeṇa aṣṭavarṣābhyām aṣṭavarṣaiḥ aṣṭavarṣebhiḥ
Dativeaṣṭavarṣāya aṣṭavarṣābhyām aṣṭavarṣebhyaḥ
Ablativeaṣṭavarṣāt aṣṭavarṣābhyām aṣṭavarṣebhyaḥ
Genitiveaṣṭavarṣasya aṣṭavarṣayoḥ aṣṭavarṣāṇām
Locativeaṣṭavarṣe aṣṭavarṣayoḥ aṣṭavarṣeṣu

Compound aṣṭavarṣa -

Adverb -aṣṭavarṣam -aṣṭavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria