Declension table of ?aṣṭatriṃśī

Deva

FeminineSingularDualPlural
Nominativeaṣṭatriṃśī aṣṭatriṃśyau aṣṭatriṃśyaḥ
Vocativeaṣṭatriṃśi aṣṭatriṃśyau aṣṭatriṃśyaḥ
Accusativeaṣṭatriṃśīm aṣṭatriṃśyau aṣṭatriṃśīḥ
Instrumentalaṣṭatriṃśyā aṣṭatriṃśībhyām aṣṭatriṃśībhiḥ
Dativeaṣṭatriṃśyai aṣṭatriṃśībhyām aṣṭatriṃśībhyaḥ
Ablativeaṣṭatriṃśyāḥ aṣṭatriṃśībhyām aṣṭatriṃśībhyaḥ
Genitiveaṣṭatriṃśyāḥ aṣṭatriṃśyoḥ aṣṭatriṃśīnām
Locativeaṣṭatriṃśyām aṣṭatriṃśyoḥ aṣṭatriṃśīṣu

Compound aṣṭatriṃśi - aṣṭatriṃśī -

Adverb -aṣṭatriṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria