Declension table of aṣṭatriṃśattama

Deva

NeuterSingularDualPlural
Nominativeaṣṭatriṃśattamam aṣṭatriṃśattame aṣṭatriṃśattamāni
Vocativeaṣṭatriṃśattama aṣṭatriṃśattame aṣṭatriṃśattamāni
Accusativeaṣṭatriṃśattamam aṣṭatriṃśattame aṣṭatriṃśattamāni
Instrumentalaṣṭatriṃśattamena aṣṭatriṃśattamābhyām aṣṭatriṃśattamaiḥ
Dativeaṣṭatriṃśattamāya aṣṭatriṃśattamābhyām aṣṭatriṃśattamebhyaḥ
Ablativeaṣṭatriṃśattamāt aṣṭatriṃśattamābhyām aṣṭatriṃśattamebhyaḥ
Genitiveaṣṭatriṃśattamasya aṣṭatriṃśattamayoḥ aṣṭatriṃśattamānām
Locativeaṣṭatriṃśattame aṣṭatriṃśattamayoḥ aṣṭatriṃśattameṣu

Compound aṣṭatriṃśattama -

Adverb -aṣṭatriṃśattamam -aṣṭatriṃśattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria