Declension table of aṣṭatriṃśattama

Deva

MasculineSingularDualPlural
Nominativeaṣṭatriṃśattamaḥ aṣṭatriṃśattamau aṣṭatriṃśattamāḥ
Vocativeaṣṭatriṃśattama aṣṭatriṃśattamau aṣṭatriṃśattamāḥ
Accusativeaṣṭatriṃśattamam aṣṭatriṃśattamau aṣṭatriṃśattamān
Instrumentalaṣṭatriṃśattamena aṣṭatriṃśattamābhyām aṣṭatriṃśattamaiḥ aṣṭatriṃśattamebhiḥ
Dativeaṣṭatriṃśattamāya aṣṭatriṃśattamābhyām aṣṭatriṃśattamebhyaḥ
Ablativeaṣṭatriṃśattamāt aṣṭatriṃśattamābhyām aṣṭatriṃśattamebhyaḥ
Genitiveaṣṭatriṃśattamasya aṣṭatriṃśattamayoḥ aṣṭatriṃśattamānām
Locativeaṣṭatriṃśattame aṣṭatriṃśattamayoḥ aṣṭatriṃśattameṣu

Compound aṣṭatriṃśattama -

Adverb -aṣṭatriṃśattamam -aṣṭatriṃśattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria