Declension table of aṣṭatriṃśati

Deva

FeminineSingularDualPlural
Nominativeaṣṭatriṃśatiḥ aṣṭatriṃśatī aṣṭatriṃśatayaḥ
Vocativeaṣṭatriṃśate aṣṭatriṃśatī aṣṭatriṃśatayaḥ
Accusativeaṣṭatriṃśatim aṣṭatriṃśatī aṣṭatriṃśatīḥ
Instrumentalaṣṭatriṃśatyā aṣṭatriṃśatibhyām aṣṭatriṃśatibhiḥ
Dativeaṣṭatriṃśatyai aṣṭatriṃśataye aṣṭatriṃśatibhyām aṣṭatriṃśatibhyaḥ
Ablativeaṣṭatriṃśatyāḥ aṣṭatriṃśateḥ aṣṭatriṃśatibhyām aṣṭatriṃśatibhyaḥ
Genitiveaṣṭatriṃśatyāḥ aṣṭatriṃśateḥ aṣṭatriṃśatyoḥ aṣṭatriṃśatīnām
Locativeaṣṭatriṃśatyām aṣṭatriṃśatau aṣṭatriṃśatyoḥ aṣṭatriṃśatiṣu

Compound aṣṭatriṃśati -

Adverb -aṣṭatriṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria