Declension table of aṣṭatriṃśat

Deva

FeminineSingularDualPlural
Nominativeaṣṭatriṃśat aṣṭatriṃśatau aṣṭatriṃśataḥ
Vocativeaṣṭatriṃśat aṣṭatriṃśatau aṣṭatriṃśataḥ
Accusativeaṣṭatriṃśatam aṣṭatriṃśatau aṣṭatriṃśataḥ
Instrumentalaṣṭatriṃśatā aṣṭatriṃśadbhyām aṣṭatriṃśadbhiḥ
Dativeaṣṭatriṃśate aṣṭatriṃśadbhyām aṣṭatriṃśadbhyaḥ
Ablativeaṣṭatriṃśataḥ aṣṭatriṃśadbhyām aṣṭatriṃśadbhyaḥ
Genitiveaṣṭatriṃśataḥ aṣṭatriṃśatoḥ aṣṭatriṃśatām
Locativeaṣṭatriṃśati aṣṭatriṃśatoḥ aṣṭatriṃśatsu

Compound aṣṭatriṃśat -

Adverb -aṣṭatriṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria