Declension table of ?aṣṭatriṃśā

Deva

FeminineSingularDualPlural
Nominativeaṣṭatriṃśā aṣṭatriṃśe aṣṭatriṃśāḥ
Vocativeaṣṭatriṃśe aṣṭatriṃśe aṣṭatriṃśāḥ
Accusativeaṣṭatriṃśām aṣṭatriṃśe aṣṭatriṃśāḥ
Instrumentalaṣṭatriṃśayā aṣṭatriṃśābhyām aṣṭatriṃśābhiḥ
Dativeaṣṭatriṃśāyai aṣṭatriṃśābhyām aṣṭatriṃśābhyaḥ
Ablativeaṣṭatriṃśāyāḥ aṣṭatriṃśābhyām aṣṭatriṃśābhyaḥ
Genitiveaṣṭatriṃśāyāḥ aṣṭatriṃśayoḥ aṣṭatriṃśānām
Locativeaṣṭatriṃśāyām aṣṭatriṃśayoḥ aṣṭatriṃśāsu

Adverb -aṣṭatriṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria