Declension table of aṣṭatriṃśa

Deva

NeuterSingularDualPlural
Nominativeaṣṭatriṃśam aṣṭatriṃśe aṣṭatriṃśāni
Vocativeaṣṭatriṃśa aṣṭatriṃśe aṣṭatriṃśāni
Accusativeaṣṭatriṃśam aṣṭatriṃśe aṣṭatriṃśāni
Instrumentalaṣṭatriṃśena aṣṭatriṃśābhyām aṣṭatriṃśaiḥ
Dativeaṣṭatriṃśāya aṣṭatriṃśābhyām aṣṭatriṃśebhyaḥ
Ablativeaṣṭatriṃśāt aṣṭatriṃśābhyām aṣṭatriṃśebhyaḥ
Genitiveaṣṭatriṃśasya aṣṭatriṃśayoḥ aṣṭatriṃśānām
Locativeaṣṭatriṃśe aṣṭatriṃśayoḥ aṣṭatriṃśeṣu

Compound aṣṭatriṃśa -

Adverb -aṣṭatriṃśam -aṣṭatriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria