Declension table of aṣṭatriṃśa

Deva

MasculineSingularDualPlural
Nominativeaṣṭatriṃśaḥ aṣṭatriṃśau aṣṭatriṃśāḥ
Vocativeaṣṭatriṃśa aṣṭatriṃśau aṣṭatriṃśāḥ
Accusativeaṣṭatriṃśam aṣṭatriṃśau aṣṭatriṃśān
Instrumentalaṣṭatriṃśena aṣṭatriṃśābhyām aṣṭatriṃśaiḥ aṣṭatriṃśebhiḥ
Dativeaṣṭatriṃśāya aṣṭatriṃśābhyām aṣṭatriṃśebhyaḥ
Ablativeaṣṭatriṃśāt aṣṭatriṃśābhyām aṣṭatriṃśebhyaḥ
Genitiveaṣṭatriṃśasya aṣṭatriṃśayoḥ aṣṭatriṃśānām
Locativeaṣṭatriṃśe aṣṭatriṃśayoḥ aṣṭatriṃśeṣu

Compound aṣṭatriṃśa -

Adverb -aṣṭatriṃśam -aṣṭatriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria