Declension table of aṣṭasiddhi

Deva

FeminineSingularDualPlural
Nominativeaṣṭasiddhiḥ aṣṭasiddhī aṣṭasiddhayaḥ
Vocativeaṣṭasiddhe aṣṭasiddhī aṣṭasiddhayaḥ
Accusativeaṣṭasiddhim aṣṭasiddhī aṣṭasiddhīḥ
Instrumentalaṣṭasiddhyā aṣṭasiddhibhyām aṣṭasiddhibhiḥ
Dativeaṣṭasiddhyai aṣṭasiddhaye aṣṭasiddhibhyām aṣṭasiddhibhyaḥ
Ablativeaṣṭasiddhyāḥ aṣṭasiddheḥ aṣṭasiddhibhyām aṣṭasiddhibhyaḥ
Genitiveaṣṭasiddhyāḥ aṣṭasiddheḥ aṣṭasiddhyoḥ aṣṭasiddhīnām
Locativeaṣṭasiddhyām aṣṭasiddhau aṣṭasiddhyoḥ aṣṭasiddhiṣu

Compound aṣṭasiddhi -

Adverb -aṣṭasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria