सुबन्तावली ?अष्टसप्ततितमी

Roma

स्त्रीएकद्विबहु
प्रथमाअष्टसप्ततितमी अष्टसप्ततितम्यौ अष्टसप्ततितम्यः
सम्बोधनम्अष्टसप्ततितमि अष्टसप्ततितम्यौ अष्टसप्ततितम्यः
द्वितीयाअष्टसप्ततितमीम् अष्टसप्ततितम्यौ अष्टसप्ततितमीः
तृतीयाअष्टसप्ततितम्या अष्टसप्ततितमीभ्याम् अष्टसप्ततितमीभिः
चतुर्थीअष्टसप्ततितम्यै अष्टसप्ततितमीभ्याम् अष्टसप्ततितमीभ्यः
पञ्चमीअष्टसप्ततितम्याः अष्टसप्ततितमीभ्याम् अष्टसप्ततितमीभ्यः
षष्ठीअष्टसप्ततितम्याः अष्टसप्ततितम्योः अष्टसप्ततितमीनाम्
सप्तमीअष्टसप्ततितम्याम् अष्टसप्ततितम्योः अष्टसप्ततितमीषु

समास अष्टसप्ततितमि अष्टसप्ततितमी

अव्यय ॰अष्टसप्ततितमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria