Declension table of ?aṣṭasaptatitamī

Deva

FeminineSingularDualPlural
Nominativeaṣṭasaptatitamī aṣṭasaptatitamyau aṣṭasaptatitamyaḥ
Vocativeaṣṭasaptatitami aṣṭasaptatitamyau aṣṭasaptatitamyaḥ
Accusativeaṣṭasaptatitamīm aṣṭasaptatitamyau aṣṭasaptatitamīḥ
Instrumentalaṣṭasaptatitamyā aṣṭasaptatitamībhyām aṣṭasaptatitamībhiḥ
Dativeaṣṭasaptatitamyai aṣṭasaptatitamībhyām aṣṭasaptatitamībhyaḥ
Ablativeaṣṭasaptatitamyāḥ aṣṭasaptatitamībhyām aṣṭasaptatitamībhyaḥ
Genitiveaṣṭasaptatitamyāḥ aṣṭasaptatitamyoḥ aṣṭasaptatitamīnām
Locativeaṣṭasaptatitamyām aṣṭasaptatitamyoḥ aṣṭasaptatitamīṣu

Compound aṣṭasaptatitami - aṣṭasaptatitamī -

Adverb -aṣṭasaptatitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria