सुबन्तावली ?अष्टसप्ततितमा

Roma

स्त्रीएकद्विबहु
प्रथमाअष्टसप्ततितमा अष्टसप्ततितमे अष्टसप्ततितमाः
सम्बोधनम्अष्टसप्ततितमे अष्टसप्ततितमे अष्टसप्ततितमाः
द्वितीयाअष्टसप्ततितमाम् अष्टसप्ततितमे अष्टसप्ततितमाः
तृतीयाअष्टसप्ततितमया अष्टसप्ततितमाभ्याम् अष्टसप्ततितमाभिः
चतुर्थीअष्टसप्ततितमायै अष्टसप्ततितमाभ्याम् अष्टसप्ततितमाभ्यः
पञ्चमीअष्टसप्ततितमायाः अष्टसप्ततितमाभ्याम् अष्टसप्ततितमाभ्यः
षष्ठीअष्टसप्ततितमायाः अष्टसप्ततितमयोः अष्टसप्ततितमानाम्
सप्तमीअष्टसप्ततितमायाम् अष्टसप्ततितमयोः अष्टसप्ततितमासु

अव्यय ॰अष्टसप्ततितमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria