Declension table of aṣṭasaptatitama

Deva

MasculineSingularDualPlural
Nominativeaṣṭasaptatitamaḥ aṣṭasaptatitamau aṣṭasaptatitamāḥ
Vocativeaṣṭasaptatitama aṣṭasaptatitamau aṣṭasaptatitamāḥ
Accusativeaṣṭasaptatitamam aṣṭasaptatitamau aṣṭasaptatitamān
Instrumentalaṣṭasaptatitamena aṣṭasaptatitamābhyām aṣṭasaptatitamaiḥ aṣṭasaptatitamebhiḥ
Dativeaṣṭasaptatitamāya aṣṭasaptatitamābhyām aṣṭasaptatitamebhyaḥ
Ablativeaṣṭasaptatitamāt aṣṭasaptatitamābhyām aṣṭasaptatitamebhyaḥ
Genitiveaṣṭasaptatitamasya aṣṭasaptatitamayoḥ aṣṭasaptatitamānām
Locativeaṣṭasaptatitame aṣṭasaptatitamayoḥ aṣṭasaptatitameṣu

Compound aṣṭasaptatitama -

Adverb -aṣṭasaptatitamam -aṣṭasaptatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria