Declension table of ?aṣṭasaptatī

Deva

FeminineSingularDualPlural
Nominativeaṣṭasaptatī aṣṭasaptatyau aṣṭasaptatyaḥ
Vocativeaṣṭasaptati aṣṭasaptatyau aṣṭasaptatyaḥ
Accusativeaṣṭasaptatīm aṣṭasaptatyau aṣṭasaptatīḥ
Instrumentalaṣṭasaptatyā aṣṭasaptatībhyām aṣṭasaptatībhiḥ
Dativeaṣṭasaptatyai aṣṭasaptatībhyām aṣṭasaptatībhyaḥ
Ablativeaṣṭasaptatyāḥ aṣṭasaptatībhyām aṣṭasaptatībhyaḥ
Genitiveaṣṭasaptatyāḥ aṣṭasaptatyoḥ aṣṭasaptatīnām
Locativeaṣṭasaptatyām aṣṭasaptatyoḥ aṣṭasaptatīṣu

Compound aṣṭasaptati - aṣṭasaptatī -

Adverb -aṣṭasaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria