सुबन्तावली अष्टसप्तत

Roma

नपुंसकम्एकद्विबहु
प्रथमाअष्टसप्ततम् अष्टसप्तते अष्टसप्ततानि
सम्बोधनम्अष्टसप्तत अष्टसप्तते अष्टसप्ततानि
द्वितीयाअष्टसप्ततम् अष्टसप्तते अष्टसप्ततानि
तृतीयाअष्टसप्ततेन अष्टसप्तताभ्याम् अष्टसप्ततैः
चतुर्थीअष्टसप्तताय अष्टसप्तताभ्याम् अष्टसप्ततेभ्यः
पञ्चमीअष्टसप्ततात् अष्टसप्तताभ्याम् अष्टसप्ततेभ्यः
षष्ठीअष्टसप्ततस्य अष्टसप्ततयोः अष्टसप्ततानाम्
सप्तमीअष्टसप्तते अष्टसप्ततयोः अष्टसप्ततेषु

समास अष्टसप्तत

अव्यय ॰अष्टसप्ततम् ॰अष्टसप्ततात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria