Declension table of aṣṭasaptata

Deva

NeuterSingularDualPlural
Nominativeaṣṭasaptatam aṣṭasaptate aṣṭasaptatāni
Vocativeaṣṭasaptata aṣṭasaptate aṣṭasaptatāni
Accusativeaṣṭasaptatam aṣṭasaptate aṣṭasaptatāni
Instrumentalaṣṭasaptatena aṣṭasaptatābhyām aṣṭasaptataiḥ
Dativeaṣṭasaptatāya aṣṭasaptatābhyām aṣṭasaptatebhyaḥ
Ablativeaṣṭasaptatāt aṣṭasaptatābhyām aṣṭasaptatebhyaḥ
Genitiveaṣṭasaptatasya aṣṭasaptatayoḥ aṣṭasaptatānām
Locativeaṣṭasaptate aṣṭasaptatayoḥ aṣṭasaptateṣu

Compound aṣṭasaptata -

Adverb -aṣṭasaptatam -aṣṭasaptatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria