Declension table of aṣṭasāhasraka

Deva

NeuterSingularDualPlural
Nominativeaṣṭasāhasrakam aṣṭasāhasrake aṣṭasāhasrakāṇi
Vocativeaṣṭasāhasraka aṣṭasāhasrake aṣṭasāhasrakāṇi
Accusativeaṣṭasāhasrakam aṣṭasāhasrake aṣṭasāhasrakāṇi
Instrumentalaṣṭasāhasrakeṇa aṣṭasāhasrakābhyām aṣṭasāhasrakaiḥ
Dativeaṣṭasāhasrakāya aṣṭasāhasrakābhyām aṣṭasāhasrakebhyaḥ
Ablativeaṣṭasāhasrakāt aṣṭasāhasrakābhyām aṣṭasāhasrakebhyaḥ
Genitiveaṣṭasāhasrakasya aṣṭasāhasrakayoḥ aṣṭasāhasrakāṇām
Locativeaṣṭasāhasrake aṣṭasāhasrakayoḥ aṣṭasāhasrakeṣu

Compound aṣṭasāhasraka -

Adverb -aṣṭasāhasrakam -aṣṭasāhasrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria