सुबन्तावली ?अष्टरत्नि

Roma

पुमान्एकद्विबहु
प्रथमाअष्टरत्निः अष्टरत्नी अष्टरत्नयः
सम्बोधनम्अष्टरत्ने अष्टरत्नी अष्टरत्नयः
द्वितीयाअष्टरत्निम् अष्टरत्नी अष्टरत्नीन्
तृतीयाअष्टरत्निना अष्टरत्निभ्याम् अष्टरत्निभिः
चतुर्थीअष्टरत्नये अष्टरत्निभ्याम् अष्टरत्निभ्यः
पञ्चमीअष्टरत्नेः अष्टरत्निभ्याम् अष्टरत्निभ्यः
षष्ठीअष्टरत्नेः अष्टरत्न्योः अष्टरत्नीनाम्
सप्तमीअष्टरत्नौ अष्टरत्न्योः अष्टरत्निषु

समास अष्टरत्नि

अव्यय ॰अष्टरत्नि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria