Declension table of aṣṭapraharī

Deva

FeminineSingularDualPlural
Nominativeaṣṭapraharī aṣṭapraharyau aṣṭapraharyaḥ
Vocativeaṣṭaprahari aṣṭapraharyau aṣṭapraharyaḥ
Accusativeaṣṭapraharīm aṣṭapraharyau aṣṭapraharīḥ
Instrumentalaṣṭapraharyā aṣṭapraharībhyām aṣṭapraharībhiḥ
Dativeaṣṭapraharyai aṣṭapraharībhyām aṣṭapraharībhyaḥ
Ablativeaṣṭapraharyāḥ aṣṭapraharībhyām aṣṭapraharībhyaḥ
Genitiveaṣṭapraharyāḥ aṣṭapraharyoḥ aṣṭapraharīṇām
Locativeaṣṭapraharyām aṣṭapraharyoḥ aṣṭapraharīṣu

Compound aṣṭaprahari - aṣṭapraharī -

Adverb -aṣṭaprahari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria