Declension table of aṣṭapañcāśattama

Deva

NeuterSingularDualPlural
Nominativeaṣṭapañcāśattamam aṣṭapañcāśattame aṣṭapañcāśattamāni
Vocativeaṣṭapañcāśattama aṣṭapañcāśattame aṣṭapañcāśattamāni
Accusativeaṣṭapañcāśattamam aṣṭapañcāśattame aṣṭapañcāśattamāni
Instrumentalaṣṭapañcāśattamena aṣṭapañcāśattamābhyām aṣṭapañcāśattamaiḥ
Dativeaṣṭapañcāśattamāya aṣṭapañcāśattamābhyām aṣṭapañcāśattamebhyaḥ
Ablativeaṣṭapañcāśattamāt aṣṭapañcāśattamābhyām aṣṭapañcāśattamebhyaḥ
Genitiveaṣṭapañcāśattamasya aṣṭapañcāśattamayoḥ aṣṭapañcāśattamānām
Locativeaṣṭapañcāśattame aṣṭapañcāśattamayoḥ aṣṭapañcāśattameṣu

Compound aṣṭapañcāśattama -

Adverb -aṣṭapañcāśattamam -aṣṭapañcāśattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria