सुबन्तावली अष्टपञ्चाशत्तम

Roma

पुमान्एकद्विबहु
प्रथमाअष्टपञ्चाशत्तमः अष्टपञ्चाशत्तमौ अष्टपञ्चाशत्तमाः
सम्बोधनम्अष्टपञ्चाशत्तम अष्टपञ्चाशत्तमौ अष्टपञ्चाशत्तमाः
द्वितीयाअष्टपञ्चाशत्तमम् अष्टपञ्चाशत्तमौ अष्टपञ्चाशत्तमान्
तृतीयाअष्टपञ्चाशत्तमेन अष्टपञ्चाशत्तमाभ्याम् अष्टपञ्चाशत्तमैः अष्टपञ्चाशत्तमेभिः
चतुर्थीअष्टपञ्चाशत्तमाय अष्टपञ्चाशत्तमाभ्याम् अष्टपञ्चाशत्तमेभ्यः
पञ्चमीअष्टपञ्चाशत्तमात् अष्टपञ्चाशत्तमाभ्याम् अष्टपञ्चाशत्तमेभ्यः
षष्ठीअष्टपञ्चाशत्तमस्य अष्टपञ्चाशत्तमयोः अष्टपञ्चाशत्तमानाम्
सप्तमीअष्टपञ्चाशत्तमे अष्टपञ्चाशत्तमयोः अष्टपञ्चाशत्तमेषु

समास अष्टपञ्चाशत्तम

अव्यय ॰अष्टपञ्चाशत्तमम् ॰अष्टपञ्चाशत्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria