Declension table of aṣṭapañcāśa

Deva

MasculineSingularDualPlural
Nominativeaṣṭapañcāśaḥ aṣṭapañcāśau aṣṭapañcāśāḥ
Vocativeaṣṭapañcāśa aṣṭapañcāśau aṣṭapañcāśāḥ
Accusativeaṣṭapañcāśam aṣṭapañcāśau aṣṭapañcāśān
Instrumentalaṣṭapañcāśena aṣṭapañcāśābhyām aṣṭapañcāśaiḥ aṣṭapañcāśebhiḥ
Dativeaṣṭapañcāśāya aṣṭapañcāśābhyām aṣṭapañcāśebhyaḥ
Ablativeaṣṭapañcāśāt aṣṭapañcāśābhyām aṣṭapañcāśebhyaḥ
Genitiveaṣṭapañcāśasya aṣṭapañcāśayoḥ aṣṭapañcāśānām
Locativeaṣṭapañcāśe aṣṭapañcāśayoḥ aṣṭapañcāśeṣu

Compound aṣṭapañcāśa -

Adverb -aṣṭapañcāśam -aṣṭapañcāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria