सुबन्तावली अष्टपञ्चाश

Roma

पुमान्एकद्विबहु
प्रथमाअष्टपञ्चाशः अष्टपञ्चाशौ अष्टपञ्चाशाः
सम्बोधनम्अष्टपञ्चाश अष्टपञ्चाशौ अष्टपञ्चाशाः
द्वितीयाअष्टपञ्चाशम् अष्टपञ्चाशौ अष्टपञ्चाशान्
तृतीयाअष्टपञ्चाशेन अष्टपञ्चाशाभ्याम् अष्टपञ्चाशैः अष्टपञ्चाशेभिः
चतुर्थीअष्टपञ्चाशाय अष्टपञ्चाशाभ्याम् अष्टपञ्चाशेभ्यः
पञ्चमीअष्टपञ्चाशात् अष्टपञ्चाशाभ्याम् अष्टपञ्चाशेभ्यः
षष्ठीअष्टपञ्चाशस्य अष्टपञ्चाशयोः अष्टपञ्चाशानाम्
सप्तमीअष्टपञ्चाशे अष्टपञ्चाशयोः अष्टपञ्चाशेषु

समास अष्टपञ्चाश

अव्यय ॰अष्टपञ्चाशम् ॰अष्टपञ्चाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria