सुबन्तावली ?अष्टपत्त्रा

Roma

स्त्रीएकद्विबहु
प्रथमाअष्टपत्त्रा अष्टपत्त्रे अष्टपत्त्राः
सम्बोधनम्अष्टपत्त्रे अष्टपत्त्रे अष्टपत्त्राः
द्वितीयाअष्टपत्त्राम् अष्टपत्त्रे अष्टपत्त्राः
तृतीयाअष्टपत्त्रया अष्टपत्त्राभ्याम् अष्टपत्त्राभिः
चतुर्थीअष्टपत्त्रायै अष्टपत्त्राभ्याम् अष्टपत्त्राभ्यः
पञ्चमीअष्टपत्त्रायाः अष्टपत्त्राभ्याम् अष्टपत्त्राभ्यः
षष्ठीअष्टपत्त्रायाः अष्टपत्त्रयोः अष्टपत्त्राणाम्
सप्तमीअष्टपत्त्रायाम् अष्टपत्त्रयोः अष्टपत्त्रासु

अव्यय ॰अष्टपत्त्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria